A 587-14 Prauḍhamanoramā
Manuscript culture infobox
Filmed in: A 587/14
Title: Prauḍhamanoramā
Dimensions: 27.5 x 12 cm x 99 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: VS 1695
Acc No.: NAK 5/3585
Remarks: [by Bhaṭṭoji Dīkṣita]; A 1213/21-
Reel No. A 587-14
Inventory No. 55356
Title Prauḍhamanoramā
Remarks a commentary on the Siddhāntakaumudī
Author Bhaṭṭojidīkṣita
Subject Vyākaraṇa
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State incomplete
Folios 99
Lines per Folio 10–11
Foliation figures on the verso, in the left-hand margin under the abbreviation ma. kṛ. and in the right-hand margin under the word śrīḥ
Date of Copying SAM 1695
Place of Copying Vārāṇasī
Place of Deposit NAK
Accession No. 5/3585
Manuscript Features
The MS contains the text from the beginning of the kṛdanta chapter to end of the same chapter.
The MS contains many scribal errors.
Excerpts
Beginning
śrīgaṇeśāya namaḥ dhātoḥ yadyapi dhātor ekāco halāder iti sūtrād dhātor ity anuvarttata eva tathāpi ārddhadhātukasaṃjñāyāḥ āśritaśabdavyāpāratvalābhāya punar dhātugrahaṇaṃ | anyathā lūbhyām pūbhyām ityādau idguṇau syātāṃ | dhātor vihitatvena bhyāmāder ārddhadhātukatvāt | siddhāṃte tu dhātor ity evam avidhānān neti dik | (fol. 1v1–3)
End
iha anukūlo ʼnanukūlo veti śabdena na spṛ pūyate | anukaśabdasyānukūlamātre viśrāṃter dyātiśeṣe pramāṇaṃ nāstīchabdasya deśaviśeṣamātre paryavasānāt | pramāṇāṃtareṇa kvacidānukūlyalābhapi anvakaṃ śabdasya tatsamarpaṇo vyāpāravirahāt ṇamul na || kiṃ tutkvai veti vyavasṛbādhyā || || ❖ || || (fol. 99r9–v1, exps. 101b–102)
Colophon
iti śrī | vedadedāṃtapratipāditādvaitasiddhāṃtasthāpanācāryalakṣmīdharaputrabhaṭṭajidīkṣitaviracitāyāṃ siddhāṃtakaumudīvyākhyā mauḥ manoramāyāṅ kṛdaṃtaprakriyā samāptā || || śubham astu || likhitaṃ vārāṇasīsaśeraṃtumāla || saṃvat 1695 samae āṣāḍha vadī jātiyā vāra ādit vā 3 (fol. 99v1–3)
Microfilm Details
Reel No. A 587/14
Date of Filming 29-05-1973
Exposures 103
Used Copy Kathmandu
Type of Film positive
Catalogued by RT
Date 24-02-2010