A 587-14 Prauḍhamanoramā

Template:NR

Manuscript culture infobox

Filmed in: A 587/14
Title: Prauḍhamanoramā
Dimensions: 27.5 x 12 cm x 99 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Vyākaraṇa
Date: VS 1695
Acc No.: NAK 5/3585
Remarks: [by Bhaṭṭoji Dīkṣita]; A 1213/21-


Reel No. A 587-14

Inventory No. 55356

Title Prauḍhamanoramā

Remarks a commentary on the Siddhāntakaumudī

Author Bhaṭṭojidīkṣita

Subject Vyākaraṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Folios 99

Lines per Folio 10–11

Foliation figures on the verso, in the left-hand margin under the abbreviation ma. kṛ. and in the right-hand margin under the word śrīḥ

Date of Copying SAM 1695

Place of Copying Vārāṇasī

Place of Deposit NAK

Accession No. 5/3585

Manuscript Features

The MS contains the text from the beginning of the kṛdanta chapter to end of the same chapter.

The MS contains many scribal errors.

Excerpts

Beginning

śrīgaṇeśāya namaḥ dhātoḥ yadyapi dhātor ekāco halāder iti sūtrād dhātor ity anuvarttata eva tathāpi ārddhadhātukasaṃjñāyāḥ āśritaśabdavyāpāratvalābhāya punar dhātugrahaṇaṃ | anyathā lūbhyām pūbhyām ityādau idguṇau syātāṃ | dhātor vihitatvena bhyāmāder ārddhadhātukatvāt | siddhāṃte tu dhātor ity evam avidhānān neti dik | (fol. 1v1–3)

End

iha anukūlo ʼnanukūlo veti śabdena na spṛ pūyate | anukaśabdasyānukūlamātre viśrāṃter dyātiśeṣe pramāṇaṃ nāstīchabdasya deśaviśeṣamātre paryavasānāt | pramāṇāṃtareṇa kvacidānukūlyalābhapi anvakaṃ śabdasya tatsamarpaṇo vyāpāravirahāt ṇamul na || kiṃ tutkvai veti vyavasṛbādhyā ||    || ❖ ||    || (fol. 99r9–v1, exps. 101b–102)

Colophon

iti śrī | vedadedāṃtapratipāditādvaitasiddhāṃtasthāpanācāryalakṣmīdharaputrabhaṭṭajidīkṣitaviracitāyāṃ siddhāṃtakaumudīvyākhyā mauḥ manoramāyāṅ kṛdaṃtaprakriyā samāptā ||    || śubham astu || likhitaṃ vārāṇasīsaśeraṃtumāla || saṃvat 1695 samae āṣāḍha vadī jātiyā vāra ādit vā 3 (fol. 99v1–3)

Microfilm Details

Reel No. A 587/14

Date of Filming 29-05-1973

Exposures 103

Used Copy Kathmandu

Type of Film positive

Catalogued by RT

Date 24-02-2010